________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ६२७ वृजी (वर्जने, चुरादिगण, आत्मने, लुङ्)
अवर्जयिष्यत अवर्जयिष्येताम् अवर्जयिष्यन्त अवर्जयिष्यथाः अवर्जयिष्येथाम् अवर्जयिष्यध्वम्
अवर्जयिष्ये अवर्जयिष्यावहि अवर्जयिष्यामहि वृजी (वर्जने, रुधादिगण, परस्मै, लट्) वृणक्ति वृक्तः
वृञ्जन्ति वृणक्षि वृक्थः
वक्थ वृणज्मि वृज्वः
वृज्मः वृजी (वर्जने, रुधादिगण, परस्मै, लोट्) वृणक्तु
वृक्ताम् वृञ्जन्तु वृधि वृङ्क्तम्
वृक्त वणजानि वणजाव
वृणजाम वृजी (वर्जने, रुधादिगण, परस्मै, लङ्) अवृणक
अवृक्ताम् अवृञ्जन् अवृणक अवृक्तम्
अवृक्त अवृणजम् अवृज्व
अवृज्म वृजी (वर्जने, रुधादिगण, परस्मै, विधिलिङ्) वृद्ध्यात्
वृद्ध्याताम् वृज्युः वृञ्ज्याः वृज्यातम्
वृज्यात वृज्याम् वृञ्ज्याव
वृज्याम वृजी (वर्जने, रुधादिगण, परस्मै, लिट्) ववर्ज ववृजतुः
ववृजुः ववर्जिथ ववृजथुः
ववर्ज ववर्ज ववृजिव
ववृजिम वृजी (वर्जने, रुधादिगण, परस्मै, लुट्) वर्जिता वर्जितारौ
वर्जितारः वर्जितासि वर्जितास्थः वर्जितास्थ वर्जितास्मि वर्जितास्वः वर्जितास्मः
For Private and Personal Use Only