________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृजी (वर्जने, चुरादिगण, आत्मने, लङ्)
अवर्जयत अवर्जयेताम् अवर्जयन्त अवजयथाः अवर्जयेथाम् अवर्जयध्वम अवर्जये अवर्जयावहि
अवर्जयामहि वृजी (वर्जने, चुरादिगण, आत्मने, विधिलिङ्) वर्जयेत वर्जयेयाताम्
वर्जयेरन् वर्जयेथाः वर्जयेयाथाम्
वर्जयेध्वम् वर्जयेय वर्जयेवहि वर्जयेमहि वृजी (वर्जने, चुरादिगण, आत्मने, लिट्)
वर्जयाञ्चक्रे वर्जयाञ्चक्राते वर्जयाञ्चक्रिरे वर्जयाञ्चकषे वर्जयाञ्चक्राथे वर्जयाञ्चकढ़वे
वर्जयाञ्चक्रे वर्जयाञ्चकृवहे वर्जयाञ्चकृमहे वृजी (वर्जने, चुरादिगण, आत्मने, लुट्)
वर्जयिता वर्जयितारौ वर्जयितारः वर्जयितासे वर्जयितासाथे वर्जयिताध्वे
वर्जयिताहे वर्जयितास्वहे वर्जयितास्महे वृजी (वर्जने, चुरादिगण, आत्मने, लट्)
वर्जयिष्यते वर्जयिष्येते वर्जयिष्यन्ते वर्जयिष्यसे वर्जयिष्येथे वर्जयिष्यध्वे
वर्जयिष्ये वर्जयिष्यावहे वर्जयिष्यामहे वृजी (वर्जने, चुरादिगण, आत्मने, आशीर्लिङ्)
वर्जयिषीष्ट वर्जयिषीयास्ताम् वर्जयिषीरन् वर्जयिषीष्ठाः वर्जयिषीयास्थाम् वर्जयिषीध्वम्
वर्जयिषीय वर्जयिषीवहि वर्जयिषीमहि वृजी (वर्जने, चुरादिगण, आत्मने, लुङ्)
अवीवृजत अवीवृजेताम् अवीवजन्त अवीवृजथाः अवीवृजेथाम् अवीवृजध्वम् अवीवृजे अवीवजावहि अवीवृजामहि
For Private and Personal Use Only