________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृजी (वर्जने, चुरादिगण, परस्मै, लुट्) वर्जयिता
वर्जयितारौ वर्जयितारः वर्जयितासि वर्जयितास्थः वजयितास्थ
वर्जयितास्मि वर्जयितास्वः वर्जयितास्मः वृजी (वर्जने, चुरादिगण, परस्मै, लट्)
वर्जयिष्यति वर्जयिष्यतः वर्जयिष्यन्ति वर्जयिष्यसि वर्जयिष्यथः वर्जयिष्यथ
वर्जयिष्यामि वर्जयिष्यावः वजयिष्यामः वृजी (वर्जने, चुरादिगण, परस्मै, आशीर्लिङ्)
वात वास्ताम् वासुः वाः
वास्तम् वास्त वासम् वास्व
वास्म वृजी (वर्जने, चुरादिगण, परस्मै, लुङ्)
अवीवृजत् अवीवृजताम् अवीवृजन् अवीवृजः अवीवृजतम् अवीवृजत
अवीवृजम् अवीवृजाव अवीवृजाम वृजी (वर्जने, चुरादिगण, परस्मै, लुङ्)
अवर्जयिष्यत् अवर्जयिष्यताम् अवर्जयिष्यन् अवर्जयिष्यः अवर्जयिष्यतम् अवर्जयिष्यत
अवर्जयिष्यम् अवर्जयिष्याव अवर्जयिष्याम वृजी (वर्जने, चुरादिगण, आत्मने, लट्) वर्जयते वर्जयेते
वर्जयन्ते वर्जयसे वर्जयेथे
वर्जयध्वे वर्जये वर्जयावहे
वर्जयामहे वृजी (वर्जने, चुरादिगण, आत्मने, लोट्)
वर्जयताम् वर्जयेताम् वर्जयन्ताम् वर्जयस्व
वर्जयेथाम् वर्जयध्वम् वर्जयै
वर्जयावहै वर्जयामहै
For Private and Personal Use Only