________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वच (परिभाषणे, चुरादिगण, आत्मने, लुङ्)
अवीवचत अवीवचेताम् अवीवचन्त अवीवचथाः अवीवचेथाम अवीवचध्वम्
अवीवचे अवीवचावहिं । अवीवचामहि वच (परिभाषणे, चुरादिगण, आत्मने, लुङ्)
अवाचयिष्यत अवाचयिष्येताम् अवाचयिष्यन्त अवाचयिष्यथाः अवाचयिष्येथाम् अवाचयिष्यध्वम्
अवाचयिष्ये अवाचयिष्यावहि अवाचयिष्यामहि वृजी (वर्जने, चुरादिगण, परस्मै, लट्)
वर्जयति वर्जयतः वर्जयन्ति वर्जयसि वर्जयथः
वर्जयथ वर्जयामि वर्जयावः वर्जयामः वृजी (वर्जने, चुरादिगण, परस्मै, लोट्) वर्जयतु
वर्जयन्तु वर्जय
वर्जयत वर्जयाणि वर्जयाव
वर्जयाम वृजी (वर्जने, चुरादिगण, परस्मै, लङ्) अवर्जयत
अवर्जयताम अवर्जयन अवर्जयः अवर्जयतम् अवर्जयत अवर्जयम् अवर्जयाव
अवर्जयाम वृजी (वर्जने, चुरादिगण, परस्मै, विधिलिङ्)
वर्जयेत् वर्जयेताम वर्जयेयुः वर्जयेः वर्जयेतम्
वर्जयेत वर्जयेयम् वर्जयेव
वजयेम वृजी (वर्जने, चुरादिगण, परस्मै, लिट्)
वर्जयाञ्चकार वर्जयाञ्चक्रतुः वर्जयाञ्चक्रुः वर्जयाञ्चकर्थ वर्जयाञ्चक्रथुः वर्जयाञ्चक्र वर्जयाञ्चकार
वर्जयाञ्चकृम
वर्जयताम् वर्जयतम्
For Private and Personal Use Only