________________
Shri Mahavir Jain Aradhana Kendra
६१८
लोच (भाषायाम्, चुरादिगण, परस्मै, ऌट्)
लोचयिष्यति लोचयिष्यसि लोचयिष्यामि लोचयिष्यावः
लोचयिष्यतः लोचयिष्यथः
लोच्यात् लोच्याः लोच्यासम्
www.kobatirth.org
लोचृ (भाषायाम्, चुरादिगण, परस्मै, आशीर्लिङ्)
लोच्यास्ताम् लोच्यास्तम् लोच्या स्व
संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली
लोच (भाषायाम्, चुरादिगण, परस्मै, लुङ्)
अलुलोचत् अलुलोचः अलुलोचम्
लोच (भाषायाम्, चुरादिगण, परस्मै, लुङ्)
लोचयते
लोचयसे लोचये
अलोचयिष्यत अलोचयिष्यताम्
अलोचयिष्यतम्
अलोचयिष्यः अलोचयिष्यम् अलोचयिष्याव
लोच (भाषायाम्, चुरादिगण, आत्मने, लट्)
अलुलोचताम् अलुलोचतम् अलुलोचाव
अलोचयत
अलोचयथाः
अलोचये
लोचयेते
लोचयेथे
लोचयावहे
लोचृ (भाषायाम्, चुरादिगण, आत्मने, लोट्)
लोचयताम्
लोचयेताम्
लोचयेथस्व
लोचयस्व लोचयै
लोचयावहै
लोच (भाषायाम्, चुरादिगण, आत्मने, लङ्)
अलोचयेताम
अलोचयेथाम् अलोचयावहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लोचयिष्यन्ति लोचयिष्यथ
लोचयिष्यामः
लोच्यासुः लोच्यास्त
लोच्यास्म
अलुलोचन अलुलोच अलुलोचाम
अलोचयिष्यन् अलोचयिष्यत
अलोचयिष्याम
लोचयन्ते
लोचयध्वे
लोचयामहे
लोचयन्ताम लोचयध्वम्
लोचयाम
अलोचयन्त
अलोचयध्वम् अलोचयामहि