SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६१८ लोच (भाषायाम्, चुरादिगण, परस्मै, ऌट्) लोचयिष्यति लोचयिष्यसि लोचयिष्यामि लोचयिष्यावः लोचयिष्यतः लोचयिष्यथः लोच्यात् लोच्याः लोच्यासम् www.kobatirth.org लोचृ (भाषायाम्, चुरादिगण, परस्मै, आशीर्लिङ्) लोच्यास्ताम् लोच्यास्तम् लोच्या स्व संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली लोच (भाषायाम्, चुरादिगण, परस्मै, लुङ्) अलुलोचत् अलुलोचः अलुलोचम् लोच (भाषायाम्, चुरादिगण, परस्मै, लुङ्) लोचयते लोचयसे लोचये अलोचयिष्यत अलोचयिष्यताम् अलोचयिष्यतम् अलोचयिष्यः अलोचयिष्यम् अलोचयिष्याव लोच (भाषायाम्, चुरादिगण, आत्मने, लट्) अलुलोचताम् अलुलोचतम् अलुलोचाव अलोचयत अलोचयथाः अलोचये लोचयेते लोचयेथे लोचयावहे लोचृ (भाषायाम्, चुरादिगण, आत्मने, लोट्) लोचयताम् लोचयेताम् लोचयेथस्व लोचयस्व लोचयै लोचयावहै लोच (भाषायाम्, चुरादिगण, आत्मने, लङ्) अलोचयेताम अलोचयेथाम् अलोचयावहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only लोचयिष्यन्ति लोचयिष्यथ लोचयिष्यामः लोच्यासुः लोच्यास्त लोच्यास्म अलुलोचन अलुलोच अलुलोचाम अलोचयिष्यन् अलोचयिष्यत अलोचयिष्याम लोचयन्ते लोचयध्वे लोचयामहे लोचयन्ताम लोचयध्वम् लोचयाम अलोचयन्त अलोचयध्वम् अलोचयामहि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy