________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
लोचयेत
लोचयेथाः लोचयेय
लोच (भाषायाम्, चुरादिगण, आत्मने, विधिलिङ्)
लोचयेयाताम् लोचयेयाथाम् लोचयेवहि
www.kobatirth.org
लोच् (भाषायाम्, चुरादिगण, आत्मने, लिट् )
लोचयाञ्चक्रे लोचयाञ्चक्राते
लोचयाञ्चक लोचयाञ्चक्रे
लोचयाञ्चक्राथे लोचयाञ्चकृवहे
लोचयिता लोचयितासे
लोचयिता हे
लोच (भाषायाम्, चुरादिगण, आत्मने, लुट् )
लोचयितारौ
लोचयितासाथे लोचयितास्वहे
-
लोच (भाषायाम्, चुरादिगण, आत्मने ऌट्)
लोचयिष्यते
लोचयिष्येते
लोचयिष्येथे
लोचयिष्यसे लोचयिष्ये
लोचयिष्यावहे
लोचयिषीष्ठाः लोचयिषीय
अलुलोचत अलुलोचथाः अलुलोचे
लोच् (भाषायाम्, चुरादिगण, आत्मने, लुङ्)
अलुलोचेताम् अलुलोचेथाम् अलुलोचावहि
लोच (भाषायाम्, चुरादिगण, आत्मने, लृङ् )
अलोचयिष्यत
अलोचयिष्यथाः
अलोचयिष्ये
Acharya Shri Kailassagarsuri Gyanmandir
लोचृ (भाषायाम्, चुरादिगण, आत्मने, आशीर्लिङ्)
लोचयिषीष्ट लोचयिषीयास्ताम् लोचयिषीरन्
लोचयिषीयास्थाम् लोचयिषीध्वम् लोचयिषीवहि लोचयिषीमहि
अलोचयिष्येताम
अलोचयिष्येथाम अलोचयिष्यावहि
For Private and Personal Use Only
लोचयेरन् लोचयेध्वम
लोचयेमहि
लोचयाञ्चक्रिरे लोचयाञ्चकृढ़वे लोचयाञ्चकमहे
लोचयितारः लोचयितावे
लोचयितास्महे
लोचयिष्यन्ते लोचयिष्यध्वे
लोचयिष्यामहे
अलुलोचन्त अलुलोचध्वम् अलुलोचामहि
अलोचयिष्यन्त अलोचयिष्यध्वम् अलोचयिष्यामहि
६१९