________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ६१७ लोच (दर्शने, भ्वादिगण, आत्मने, लुङ्)
अलोचिष्यत अलोचिष्येताम् । अलोचिष्यन्त अलोचिष्यथाः अलोचिष्येथाम् अलोचिष्यध्वम्
अलोचिष्ये अलोचिष्यावहि अलोचिष्यामहि लोच (भाषायाम्, चुरादिगण, परस्मै, लट्)
लोचयति लोचयतः लोचयन्ति लोचयसि लोचयथः
लोचयथ लोचयामि लोचयावः लोचयामः लोच (भाषायाम्, चुरादिगण, परस्मै, लोट्) लोचयतु लोचयताम्
लोचयन्तु लोचय लोचयतम्
लोचयत लोचयानि लोचयाव
लोचयाम लोच (भाषायाम्, चुरादिगण, परस्मै, लङ्) अलोचयत् अलोचयताम्
अलोचयन् अलोचयः अलोचयतम् अलोचयत
अलोचयम् अलोचयाव अलोचयाम लोच (भाषायाम्, चुरादिगण, परस्मै, विधिलिङ्)
लोचयेत् लोचयेताम् लोचयेयुः लोचयेः
लोचयेतम् लोचयेत लोचयेयम् लोचयेव
लोचयेम लोच (भाषायाम्, चुरादिगण, परस्मै, लिट्)
लोचयाञ्चकार लोचयाञ्चक्रतुः लोचयाञ्चक्रुः लोचयाञ्चकर्थ लोचयाञ्चक्रथुः लोचयाञ्चक्र
लोचयाञ्चकार लोचयाञ्चकृव लोचयाञ्चकृम लोच (भाषायाम, चुरादिगण, परस्मै, लुट्)
लोचयिता लोचयितारौ लोचयितारः लोचयितासि लोचयितास्थः लोचयितास्थ लोचयितास्मि लोचयितास्वः लोचयितास्मः
अलो
For Private and Personal Use Only