________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१६
लोच (दर्शने, भ्वादिगण, आत्मने, लङ्)
अलोचत
अलोचथाः अलोचे
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
लोचिता
लोचितासे
लोचिताहे
अलोचेताम्
अलोचेथाम् अलोचावहि
लोच (दर्शने, भ्वादिगण, आत्मने, विधिलिङ्)
लोचेत
लोचेथाः लोचेय
लोचेयाताम्
लोचेयाथाम् लोचैवहि
लोच (दर्शने, भ्वादिगण, आत्मने, लिट् )
लुलोचे लुलोचिषे लुलोचे
लुलोचाते लुलोचाथे लुलोचिवहे
लोच (दर्शने, भ्वादिगण, आत्मने, लुट् )
लोचितारौ
लोचितासाथे
लोचितास्वहे
लोच (दर्शने, भ्वादिगण, आत्मने ऌट्)
लोचिष्यते लोचिष्यसे लोचिष्ये
लोचिष्येते
लोचिष्येथे
लोचिष्यावहे
लोच (दर्शने, भ्वादिगण, आत्मने, आशीर्लिङ्)
लोचिषीष्ट
लोचिषीष्ठाः लोचिषीय
लोच (दर्शने, भ्वादिगण, आत्मने, लुङ्)
अलोचिष्ट
अलोचिष्ठाः
अलोचिषि
लोचिषीयास्ताम्
लोचिषीयास्थाम् लोचिषीवहि
अलोचिषाताम्
अलोचिषाथाम्
अलोचिष्वहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अलोचन्त
अलोचध्वम
अलोचामहि
लोचेरन
लोचेध्वम्
लोचेमहि
लुलोचिरे लुलोचिध्वे लुलोचिमहे
लोचितारः लोचिताध्वे
लोचितास्महे
लोचिष्यन्ते
लोचिष्यध्वे
लोचिष्यामहे
लोचिषीन् लोचिषीध्वम्
लोचिषीमंहि
अलोचिषत
अलोचिध्वम अलोचिष्महि