________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लोक (दर्शने, भ्वादिगण, आत्मने, लुट्) लोकिता
लोकितारौ लोकितारः लोकितासे लोकितासाथे लोकितावे
लोकिताहे लोकितास्वहे लोकितास्महे लोक (दर्शने, भ्वादिगण, आत्मने, लट्)
लोकिष्यते लोकिष्येते लोकिष्यन्ते लोकिष्यसे लोकिष्येथे लोकिष्यध्वे
लोकिष्ये लोकिष्यावहे लोकिष्यामहे लोक (दर्शने, भ्वादिगण, आत्मने, आशीर्लिङ्)
लोकिषीष्ट लोकिषीयास्ताम् लोकिषीरन् लोकिषीष्ठाः लोकिषीयास्थाम् लोकिषीध्वम्
लोकिषीय लोकिषीवहि लोकिषीमहि लोक (दर्शने, भ्वादिगण, आत्मने, लुङ्)
अलोकिष्ट अलोकिषाताम् अलोकिषत अलोकिष्ठाः अलोकिषाथाम अलोकिढवम
अलोकषि अलोकिष्वहि अलोकिष्महि लोक (दर्शने, भ्वादिगण, आत्मने, लुङ्)
अलोकिष्यत अलोकिष्येताम् अलोकिष्यन्त अलोकिष्यथाः अलोकिष्येथाम अलोकिष्यध्वम्
अलोकिष्ये अलोकिष्यावहि अलोकिष्यामहि लोच (दर्शने, भ्वादिगण, आत्मने, लट्) लोचते लोचते
लोचन्ते लोचसे लोचेथे
लोचध्वे लोचे लोचावहे
लोचामहे लोच (दर्शने, भ्वादिगण, आत्मने, लोट्)
लोचताम् लोचेताम् लोचन्ताम् लोचस्व
लोचेथाम लोचध्वम लोचै
लोचावहै लोचामहै
For Private and Personal Use Only