________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
लूञ् (छेदने, क्र्यादिगण, आत्मने, आशीर्लिङ्)
लविषीष्ट
लविषीष्ठाः लविषीय
लूञ् (छेदने क्यादिगण, आत्मने, लुङ्)
अलविष्ट
अलविष्ठाः
अलविषि
लविषीयास्ताम्
लविषीयास्थाम् लविषीवहि
लूञ् (छेदने क्र्यादिगण, आत्मने, लृङ् )
अविष्यत अलविष्यथाः अलविषये
अलविषाताम्
अलविषाथाम
अलविष्वहि
अलविष्येताम् अलविषयेथाम
अविष्यावहि
लुञ्च (अपनयने, भ्वादिगण, परस्मै, लट्)
लुञ्चति लुञ्चसि लुञ्चामि
लुञ्चतु लुञ्च लुञ्चानि
लुञ्चतः
लुञ्चथः
लुञ्चावः
लुञ्च (अपनयने, भ्वादिगण, परस्मै, लोट्)
लुञ्चताम्
लुञ्चतम्
लुञ्चाव
लुञ्च (अपनयने, भ्वादिगण, परस्मै, लङ्)
लुञ्चेत् लुञ्चे: लुञ्चेयम्
अलुञ्चत्
अलुञ्चताम्
अलञ्चः
अलुञ्चतम्
अलुञ्चम्
अलुञ्चाव
लुञ्च (अपनयने, भ्वादिगण, परस्मै, विधिलिङ्)
लुञ्चेताम् लुञ्चेम् लुञ्चेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लविषीरन् लविषीध्वम्
लविषीमहि
अलविषत
अलविढ़वम्
अविष्महि
अविष्यन्त अविष्यध्वम
अविष्यामहि
लुञ्चन्ति
लुञ्चथ
लुञ्चामः
लुञ्चन्तु
लुञ्चत
लुञ्चाम
अलुञ्चन्
अलुञ्चत
अलुञ्चाम
लुञ्चेयुः
लुञ्चेत लुञ्चेम
६०१