________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लूञ् (छेदने, क्र्यादिगण, आत्मने, लट्)
लुनीते लुनीषे
लुनाते लुनाथे
लुनते
लुने
लुनीध्वे लुनीमहे
लुनीष्व
लुनताम् लुनीध्वम् लुनामहै
अलुनत अलुनीध्वम् अलुनीमहि
लुनीवहे लूञ् (छेदने, क्र्यादिगण, आत्मने, लोट्) लुनीताम्
लुनाताम्
लुनाथाम् लुनै
लुनावहै लूज् (छेदने, क्र्यादिगण, आत्मने, लङ्) अलुनीत
अलुनाताम् अलुनीथाः अलुनाथाम् अलुनि
अलुनीवहि लूज् (छेदने, क्र्यादिगण, आत्मने, विधिलिङ्) लुनीत
लुनीयाताम् लुनीथाः लुनीयाथाम् लुनीय
लुनीवहि लूञ् (छेदने, व्यादिगण, आत्मने, लिट्) लुलुवे
लुलुवाते लुलुविषे लुलुवे
लुलुविवहे लूञ् (छेदने, ज्यादिगण, आत्मने, लुट) लविता
लवितारौ लवितासे लवितासाथे
लविताहे लवितास्वहे लूञ् (छेदने, क्र्यादिगण, आत्मने, लट्) लविष्यते
लविष्येते लविष्यसे
लविष्येथे लविष्ये
लविष्यावहे
लुनीरन् लुनीध्वम् लुनीमहि
लुलुविरे
लुलुवाथे
लुलुविध्वे लुलुविमहे
लवितारः लविताध्वे लवितास्महे
लविष्यन्ते लविष्यध्वे लविष्यामहे
For Private and Personal Use Only