________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लूञ् (छेदने, क्यादिगण, परस्मै, विधिलिङ्)
लुनीयात् लुनीयाताम् लुनीयुः लुनीयाः लुनीयातम्
लुनीयात लुनीयाम् लुनीयाव लुनीयाम लूञ् (छेदने, क्यादिगण, परस्मै, लिट्) ललाव लुलुवतुः
लुलुवुः लुलुविथ लुलुवथुः लुलुवु लुलाव
लुलुविव लुलुविम लूञ् (छेदने, क्र्यादिगण, परस्मै, लुट्) लविता लवितारौ
लवितारः लवितासि
लवितास्थः लवितास्थ लवितास्मि लवितास्वः लवितास्मः लूज् (छेदने, क्यादिगण, परस्मै, लट्) लविष्यति
लविष्यतः लविष्यन्ति लविष्यसि
लविष्यथः लविष्यथ लविष्यामि
लविष्यावः लविष्यामः लूञ् (छेदने, क्र्यादिगण, परस्मै, आशीर्लिङ्) लूयात्
लूयास्ताम् लूयासुः लूयाः लूयास्तम्
लूयास्त लूयासम् लूयास्व
लूयास्म लूञ् (छेदने, क्र्यादिगण, परस्मै, लुङ्) अलावीत् अलाविष्टाम्
अलाविषुः अलावीः __ अलाविष्टम अलाविष्ट
अलाविषम् अलाविष्व अलाविष्म लूञ् (छेदने, व्रयादिगण, परस्मै, लङ्)
अलविष्यत् अलविष्यताम् अलविष्यन् अलविष्यः
अलविष्यतम अलविष्यत अलविष्यम् अलविस्याव अलविष्याम
For Private and Personal Use Only