SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लघि (भाषार्थः, चुरादिगण, आत्मने, लट्) लङ्घयिष्यते लवयिष्येते लधयिष्यन्ते लवयिष्यसे लययिष्येथे लवयिष्यध्वे लङ्घयिष्ये लङ्घयिष्यावहे लङ्घयिष्यामहे लघि (भाषार्थः, चुरादिगण, आत्मने, आशीर्लिङ्) लङ्घयिषीष्ट लङ्घयिषीयास्ताम् लङ्घयिषीरन् लङ्घयिषीष्ठाः लङ्घयिषीयास्थाम् लङ्घयिषीध्वम् लङ्घयिषीय लङ्घयिषीवहि लङ्घयिषीमहि लघि (भाषार्थः, चुरादिगण, आत्मने, लुङ्) अललङ्घत अललङ्घताम् अललङ्घन्त अललङ्घथाः अललयेथाम् अललयध्वम् अललधे अललङ्घावहि अललङ्घामहि लघि (भाषार्थः, चुरादिगण, आत्मने, लुङ्) अलङ्घयिष्यत अलङ्घयिष्येताम् अलङ्घयिष्यन्त अलयिष्यथाः अलङ्घयिष्येथाम अलङययिष्यध्वम अलङ्घयिष्ये अलङ्घयिष्यावहि । अलङ्घयिष्यामहि लूञ् (छेदने, ज्यादिगण, परस्मै, लट्) लुनाति लुनीतः लुनन्ति लुनीथः लुनीथ लुनामि लुनीवः लुनीमः लूञ् (छेदने, क्र्यादिगण, परस्मै, लोट्) लुनातु लुनन्तु लुनीहि लुनीतम् लनीत लुनानि लुनाव लूञ् (छेदने, क्र्यादिगण, परस्मै, लङ्) अलुनात् अलुनीताम् अलुनन् अलुनाः अलुनीतम् अलुनीत अलुनाम् अलुनीव अलुनीम लुनासि लुनीताम् लुनाम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy