________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लघि (भाषार्थः, चुरादिगण, परस्मै, लङ्)
अलङ्घयिष्यत् अलङ्घयिष्यताम् अलङ्घयिष्यन् अलङ्घयिष्यः अलङ्घयिष्यतम् अलङ्घयिष्यत
अलङ्घयिष्यम् अलङ्घयिष्याव अलङ्घयिष्याम लघि (भाषार्थः, चुरादिगण, आत्मने, लट्)
लङ्घयते लङ्घयेते लङ्घयन्ते लङ्घयसे लङ्घयेथे
लङ्घयध्वे लङ्घये लङ्घयावहे लङ्घयामहे लघि (भाषार्थः, चुरादिगण, आत्मने, लोट्)
लङ्घयताम् लङ्घयेताम् लङ्घयन्ताम् लङ्घयस्व लङ्घयेथस्व लङ्घयध्वम् लङ्घयै लङ्घयावहै
लङ्घयामहै लघि (भाषार्थः, चुरादिगण, आत्मने, लङ्)
अलङ्घयत अलङ्घयेताम् अलङ्घयन्त अलङ्घयथाः अलङ्घयेथाम् अलङ्घयध्वम्
अलङ्घये अलङ्घयावहिं अलङ्घयामहि लघि (भाषार्थः, चुरादिगण, आत्मने, विधिलिङ्)
लङ्घयेत लङ्घयेयाताम् लङ्घयेरन् लङ्घयेथाः लङ्घयेयाथाम् लङ्घयेध्वम्
लङ्घयेय लङ्घयेवहि लङ्घयेमहि लघि (भाषार्थः, चुरादिगण, आत्मने, लिट)
लङघयाञ्चक्रे लङघयाञ्चक्राते लङ्घयाञ्चक्रिरे लङघयाञ्चकषे लङघयाञ्चक्राथे लङ्घयाञ्चकढवे
लङ्घयाञ्चक्रे लङ्घयाञ्चकृवहे लङ्घयाञ्चकृमहे लघि (भाषार्थः, चुरादिगण, आत्मने, लुट)
लवयिता लययितारौ । लङ्घयितारः लवयितासे - लययितासाथे लययिताध्वे लङ्घयिताहे लचयितास्वहे लङ्घयितास्महे
For Private and Personal Use Only