SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५९६ लघि (भाषार्थः, चुरादिगण, परस्मै, लङ्) अलङ्घयत् अलङ्घयः अलङ्घयम् लघि (भाषार्थः, चुरादिगण, परस्मै, विधिलिङ्) www.kobatirth.org लङ्घयाञ्चकार लङ्घयाञ्चकर्थ लङ्घयाञ्चकार संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली लङ्घयेत् लङ्घयेः लङ्घयेयम् घि (भाषार्थ, चुरादिगण, परस्मै, लिट्) अलङ्घयताम् अलङ्घयतम् अलङ्घयाव लङ्घ्यात् लङ्घ्याः लङ्घयेताम् लङ्घयेतम् लङ्घयेव लघि (भाषार्थः, चुरादिगण, परस्मै, लुट् ) लङ्घयितारौ लङ्घयितास्थः लङ्घयितास्वः अललङ्घत् अललङ्घः अललङ्घम् लङ्घयाञ्चक्रतुः लङ्घयाञ्चक्रथुः लङ्घयाञ्चकृव लङ्घयिता लङ्घयितासि लङ्घयितास्मि लघि (भाषार्थः, चुरादिगण, परस्मै, लट्) लङ्घयिष्यति लङ्घयिष्यसि लङ्घयिष्यामि घि (भाषार्थ:, चुरादिगण, परस्मै, आशीर्लिङ्) लङ्घयिष्यतः लङ्घयिष्यथः लङ्घयिष्यावः लङ्घ्यास्ताम् लङ्घ्यास्तम् लङ्घ्यास्व लङ्घ्यासम् लघि (भाषार्थः, चुरादिगण, परस्मै, लुङ्) अललङ्घताम् अललङ्घतम् अललङ्घाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अलङ्घयन् अलङ्घयत अलङ्घयाम लङ्घयेयुः लङ्घयेत लंङ्घयेम लङ्घयाञ्चक्रुः लङ्घयाञ्चक्र लङ्घयाञ्चकृम लङ्घयितारः लङ्घयितास्थ लङ्घयितास्मः लङ्घयिष्यन्ति लङ्घयिष्यथ लङ्घयिष्यामः लङ्घ्यासुः लङ्घ्यास्त लङ्घ्यास्म अललङ्घन् अललङ्घत अललङ्घाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy