SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली लघि (गत्यर्थाः, भ्वादिगण, आत्मने, लुट् ) लङ्घितारौ ङासा लङ्घितास्वहे लङ्घिता लङियतासे लङ्घिताहे लघि (गत्यर्था:, भ्वादिगण, आत्मने, लट्) लङ्घयेते लघिष्येथे लङ्घयाव लङिङ्घष्यते लङष्यसे लङ्घिष्ये घि (गत्यर्थाः, भ्वादिगण, आत्मने आशीर्लिङ्) लङ्घिषीष्ट लङ्घिषीष्ठाः लङ्घिषीय लघि (गत्यर्थाः, भ्वादिगण, आत्मने, लुङ्) लङ्घिषीयास्ताम् लङ्घिषीयास्थाम् लङ्घिषीवहि अलङ्घिष्ट अलङ्घिष्ठाः अलङ्घिषि लघि (गत्यर्थाः, भ्वादिगण, आत्मने, लृङ् ) लङ्घयतु लङ्घय लङ्घयानि अलङ्घिषाताम् अलङ्घिषाथाम् अलङ्घिष्वहि अलङ्घिष्यत अलङ्घिष्यथाः अलङ्घिष्ये लघि (भाषार्थ:, चुरादिगण, परस्मै, लट्) लङ्घयति लङ्घयसि लङ्घयामि लघि (भाषार्थः, चुरादिगण, परस्मै, लोट्) अलङिङ्घष्येताम अलङ्घिष्येथाम् अलङ्घिष्यावहि लङ्घयतः लङ्घयथः लङ्घयावः लङ्घयताम् लङ्घयतम् लङ्घयाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only लङ्घितारः लङ्घ लङ्घितास्महे लङियष्यन्ते लङ्घिष्यध्वे लङ्घिष्यामहे लङिङ्घषीरन् लङ्घिषीवम् लङ्घिषीमह अलङ्घिषत अलङ्घिध्वम अलङ्घिमहि अलङ्घिष्यन्त अलङ्घिष्यध्वम् अलङ्घिष्यामहि लङ्घयन्ति लङ्घयथ लङ्घयामः लङ्घयन्तु लङ्घयत लङ्घयाम ५९५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy