________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली
लघि (गत्यर्थाः, भ्वादिगण, आत्मने, लुट् )
लङ्घितारौ
ङासा लङ्घितास्वहे
लङ्घिता
लङियतासे लङ्घिताहे
लघि (गत्यर्था:, भ्वादिगण, आत्मने, लट्)
लङ्घयेते
लघिष्येथे
लङ्घयाव
लङिङ्घष्यते लङष्यसे
लङ्घिष्ये
घि (गत्यर्थाः, भ्वादिगण, आत्मने आशीर्लिङ्)
लङ्घिषीष्ट
लङ्घिषीष्ठाः लङ्घिषीय
लघि (गत्यर्थाः, भ्वादिगण, आत्मने, लुङ्)
लङ्घिषीयास्ताम् लङ्घिषीयास्थाम् लङ्घिषीवहि
अलङ्घिष्ट
अलङ्घिष्ठाः अलङ्घिषि
लघि (गत्यर्थाः, भ्वादिगण, आत्मने, लृङ् )
लङ्घयतु लङ्घय लङ्घयानि
अलङ्घिषाताम् अलङ्घिषाथाम् अलङ्घिष्वहि
अलङ्घिष्यत
अलङ्घिष्यथाः अलङ्घिष्ये
लघि (भाषार्थ:, चुरादिगण, परस्मै, लट्)
लङ्घयति लङ्घयसि
लङ्घयामि
लघि (भाषार्थः, चुरादिगण, परस्मै, लोट्)
अलङिङ्घष्येताम
अलङ्घिष्येथाम् अलङ्घिष्यावहि
लङ्घयतः
लङ्घयथः
लङ्घयावः
लङ्घयताम्
लङ्घयतम्
लङ्घयाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लङ्घितारः
लङ्घ लङ्घितास्महे
लङियष्यन्ते
लङ्घिष्यध्वे
लङ्घिष्यामहे
लङिङ्घषीरन् लङ्घिषीवम् लङ्घिषीमह
अलङ्घिषत अलङ्घिध्वम अलङ्घिमहि
अलङ्घिष्यन्त
अलङ्घिष्यध्वम् अलङ्घिष्यामहि
लङ्घयन्ति
लङ्घयथ
लङ्घयामः
लङ्घयन्तु
लङ्घयत
लङ्घयाम
५९५