________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
लुलुञ्च
ति
:
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लुञ्च (अपनयने, भ्वादिगण, परस्मै, लिट्) लुलुञ्च
लुलुञ्चतुः लुलुञ्चुः लुलुञ्चिथ लुलुञ्चथुः
लुलुञ्च लुलुञ्चिव लुलुञ्चिम लुञ्च (अपनयने, भ्वादिगण, परस्मै, लुट्)
लुञ्चिता लुञ्चितारौ लुञ्चितारः लुञ्चितासि लुञ्चितास्थः लुञ्चितास्थ
लुञ्चितास्मि लुञ्चितास्वः लुञ्चितास्मः लुञ्च (अपनयने, भ्वादिगण, परस्मै, लट्)
लुञ्चिष्यति लुञ्चिष्यतः लुञ्चिष्यन्ति लुञ्चिष्यसि लुञ्चिष्यथः
लुञ्चिष्यथ लुञ्चिष्यामि लुञ्चिष्यावः लुञ्चिष्यामः लुञ्च (अपनयने, भ्वादिगण, परस्मै, आशीर्लिङ्) लुच्यात्
लुच्यास्ताम् लुच्यासुः लुच्याः
लुच्यास्तम् लुच्यास्त लुच्यासम् लुच्यास्व लुच्यास्म लुञ्च (अपनयने, भ्वादिगण, परस्मै, लुङ्)
अलुञ्चत् अलुञ्चिष्टाम् अलुञ्चिषुः अलुञ्चीः अलुञ्चिष्टम् अलुञ्चिष्ट
अलुञ्चिषम् अलुञ्चिष्व अलुञ्चिष्म लुञ्च (अपनयने, भ्वादिगण, परस्मै, लुङ्)
अलुञ्चिष्यत् अलुञ्चिष्यताम् अलुञ्चिष्यन् अलुञ्चिष्यः अलुञ्चिष्यतम् अलञ्चिष्यत
अलुञ्चिष्यम् अलुञ्चिष्याव अलुञ्चिष्याम लुट (विलोडने, भ्वादिगण, परस्मै, लट्) लोटति लोटतः
लोटन्ति लोटसि लोटथः
लोटथ लोटामि लोटावः
लोटामः
For Private and Personal Use Only