________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुष (रोषे, चुरादिगण, आत्मने, लङ्) अरोषयत अरोषयेताम्
अरोषयन्त अरोषयथाः अरोषयेथाम अरोषयध्वम्
अरोषये अरोषयावहि अरोषयामहि रुष (रोषे, चुरादिगण, आत्मने, विधिलिङ्) रोषयेत
रोषयेयाताम् रोषयेरन् रोषयेथाः रोषयेयाथाम् रोषयेध्वम् रोषयेय रोषयेवहि
रोषयेमहि रुष (रोषे, चुरादिगण, आत्मने, लिट्)
रोषयाञ्चक्रे रोषयाञ्चक्राते रोषयाञ्चक्रिरे रोषयाञ्चकृषे रोषयाञ्चक्राथे रोषयाञ्चकढ़वे
रोषयाञ्चक्रे रोषयाञ्चकृवहे रोषयाञ्चकमहे रुष (रोषे, चुरादिगण, आत्मने, लुट्) रोषयिता रोषयितारौ
रोषयितारः रोषयितासे रोषयितासाथे रोषयिताध्वे
रोषयिताहे रोषयितास्वहे रोषयितास्महे रुष (रोषे, चुरादिगण, आत्मने, लट्)
रोषयिष्यते रोषयिष्येते रोषयिष्यन्ते रोषयिष्यसे रोषयिष्येथे रोषयिष्यध्वे
रोषयिष्ये रोषयिष्यावहे रोषयिष्यामहे रुष (रोषे, चुरादिगण, आत्मने, आशीर्लिङ्)
रोषयिषीष्ट रोषयिषीयास्ताम रोषयिषीष्ठाः रोषयिषीयास्थाम् रोषयिषीध्वम्
रोषयिषीय रोषयिषीवहि रोषयिषीमहि रुष (रोषे, चुरादिगण, आत्मने, लुङ्) अरुरुषत
अरुरुषेताम् अरुरुषन्त अरुरुषथाः अरुरुषेथाम
अरुरुषध्वम् अरुरुषे
अरुरुषावहि अरुरुषामहि
रोषयिषीरन्
For Private and Personal Use Only