________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
रुष (रोषे, चुरादिगण, आत्मने, लृङ् )
अरोषयिष्यत
अरोषयिष्यथाः अरोषयिष्ये
राजू (दीप्ती, भ्वादिगण, परस्मै, लट्)
राजतः
राज राजसि
राजथः
जामि
राजाव:
राजू (दीप्तौ, भ्वादिगण, परस्मै, लोट्)
राजतु
राजताम्
राज
राजतम्
राजानि
राजाव
राज (दीप्तौ, भ्वादिगण, परस्मै, लङ्)
अराजत्
अराजः
अराजम्
राज् (दीप्तौ, भ्वादिगण, परस्मै, विधिलिङ्)
रराज
अरोषयिष्येताम्
अरोषयिष्येथाम् अरोषयिष्यावहि
जिथ
राजेत
राजेः
राजेयम्
राजृ (दीप्तौ, भ्वादिगण, परस्मै, लिट् )
अराजताम्
अराजतम्
अराजाव
राजेताम
राजे म्
राजेव
रराजतुः
राजथुः
राजिव
रराज
राजू (दीप्तौ, भ्वादिगण, परस्मै, लुट्)
राजिता
राजस
राजितास्मि
राजितारौ
राजितास्थः
राजितास्वः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अरोषयिष्यन्त अरोषयिष्यध्वम्
अरोषयिष्यामहि
राजन्ति
राजथ
राजामः
राजन्तु
राजत
राजाम
अराजन्
अराजत
अराजाम
राजेयुः
राजेत
राजेम
रराजुः
रराज
रराजिम
राजितारः
राजस्थ
राजितास्मः
५८७