________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८५
रोष्यासुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुष (रोषे, चुरादिगण, परस्मै, लुट्)
रोषयिता रोषयितारौ रोषयितारः रोषयितासि रोषयितास्थः रोषयितास्थ
रोषयितास्मि रोषयितास्वः रोषयितास्मः रुष (रोषे, चुरादिगण, परस्मै, लट्)
रोषयिष्यति रोषयिष्यतः रोषयिष्यन्ति रोषयिष्यसि रोषयिष्यथः रोषयिष्यथ
रोषयिष्यामि रोषयिष्यावः रोषयिष्यामः रुष (रोषे, चुरादिगण, परस्मै, आशीर्लिङ्) रोष्यात्
रोष्यास्ताम् रोष्याः रोष्यास्तम्
रोष्यास्त रोष्यासम् रोष्यास्व
रोष्यास्म रुष (रोषे, चुरादिगण, परस्मै, लुङ्) अरुरुषत् अरुरुषताम्
अरुरुषन् अरुरुषः अरुरुषतम
अरुरुषत अरुरुषम् अरुरुषाव
अरुरुषाम रुष (रोषे, चुरादिगण, परस्मै, लङ्)
अरोषयिष्यत् अरोषयिष्यताम् अरोषयिष्यन अरोशयिष्यः अरोषयिष्यतम अरोषयिष्यत
अराषयिष्यम् अरोषयिष्याव अरोषयिष्याम रुष (रोषे, चुरादिगण, आत्मने, लट्)
रोषयेते
रोषयन्ते रोषयसे रोषयेथे
रोषयध्वे रोषये
रोषयावहे रोषयामहे रुष (रोषे, चुरादिगण, आत्मने, लोट्) रोषयताम् रोषयेताम
रोषयन्ताम् रोषयस्व रोषयेथस्व
रोषयध्वम् रोषयै
रोषयावहै रोषयामहै
IN W m n ln m
रोषयते
For Private and Personal Use Only