SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोषयतः ५८४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रमु (क्रीडायाम्, भ्वादिगण, आत्मने, लुङ्) अरंस्त अरंसाताम् अरंसत अरंसथाः अरंसाथाम् अरंध्वम् अरंसि अरंस्वहि अरंस्महि रमु (क्रीडायाम, भ्वादिगण, आत्मने, लुङ्) अरंस्यत अरंस्येताम् अरंस्यन्त अरंस्यथाः अरंस्येथाम् अरंस्यध्वम् अरंस्ये अरंस्यावहि अरंस्यामहि रुष (रोषे, चुरादिगण, परस्मै, लट्) रोषयति रोषयन्ति रोषयसि रोषयथः रोषयथ रोषयामि रोषयावः रोषयामः रुष (रोषे, चुरादिगण, परस्मै, लोट्) रोषयताम रोषयन्तु रोषय रोषयतम् रोषयत रोषयाणि रोषयाव रोषयाम रुष (रोषे, चुरादिगण, परस्मै, लङ्) अरोषयत् अरोषयताम् अरोषयन् अरोषयः अरोषयतम् अरोषयत अरोषयम् अरोषयाव अरोषयाम रुष (रोषे, चुरादिगण, परस्मै, विधिलिङ्) रोषयेत् रोषयेताम् रोषयेयुः रोषयेः रोषयेतम् रोषयेत रोषयेयम् रोषयेव रोषयेम रुष (रोघे, चुरादिगण, परस्मै, लिट्) रोषयाञ्चकार रोषयाञ्चक्रतुः रोषयाञ्चक्रुः रोषयाञ्चकर्थ रोषयाञ्चक्रथुः रोषयाञ्चक्र रोषयाञ्चकार रोषयाञ्चकृव रोषयाञ्चकम रोषयतु For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy