________________
Shri Mahavir Jain Aradhana Kendra
रमताम्
रमस्व
रमै
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
र (क्रीडायाम्, भ्वादिगण, आत्मने, लोट्)
रमेताम्
रमेथाम्
रमा है
रमु (क्रीडायाम्, भ्वादिगण, आत्मने, लङ्)
अरमेताम् अरमेथाम
अरमा
अरमत
अरमथाः
अरमे
www.kobatirth.org
रमु (क्रीडायाम्, भ्वादिगण, आत्मने, विधिलिङ्)
रमेयाताम
रमेयाथाम्
रमेवहि
रमेत
रथाः
रमेय
रमु (क्रीडायाम्, भ्वादिगण, आत्मने, लिट् )
रेमाते
रेमाथे
रेमवहे
रेमे
रेमिषे
रेमे
रमु (क्रीडायाम्, भ्वादिगण, आत्मने, लुट् )
रन्तारौ
रन्तासाथे
रन्तास्वहे
रन्ता रन्तासे
रन्ता
रमु (क्रीडायाम्, भ्वादिगण, आत्मने ऌट्)
रंस्यते
रंस्येते
रंस्यसे
रंस्येथे
रंस्ये
रंस्याव
रमु (क्रीडायाम्, भ्वादिगण, आत्मने आशीर्लिङ्)
रंसीष्ट
रंसीष्ठाः रंसीय
रंसीयास्ताम्
रंसीयास्थाम् रंसीवहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
रमन्ताम् रमध्वम्
माम
अरमन्त
अरमध्वम्
अरमा
रमेरन् रमेध्वम्
महि
रेमिरे
रेमिध्वे
रेमि
रन्तारः
रतावे
रन्तास्महे
रंस्यन्ते
रंस्यध्वे
रंस्यामहे
रंसीरन् रंसध्वम् सीम
५८३