________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रभ (राभस्ये, भ्वादिगण, आत्मने, लिट्) आरेभे आरेभाते
आरेभिरे आरेभिषे आरेभाथे
आरेभिध्वे आरेभे
आरेभिवहे आरेभिमहे रभ (राभस्ये, भ्वादिगण, आत्मने, लुट्) आरब्धा आरब्धारौ
आरब्धारः आरब्धासे आरब्धासाथे
आरब्धाध्वे आरब्धाहे आरब्धास्वहे आरब्धास्महे रभ (राभस्ये, भ्वादिगण, आत्मने, लट्) आरप्स्यते
आरप्स्येते आरप्स्यन्ते आरप्स्यसे आरप्स्येथे आरप्स्यध्वे आरप्स्ये आरप्स्यावहे
आरप्स्यामहे रभ (राभस्ये, भ्वादिगण, आत्मने, आशीर्लिङ्)
आरप्सीष्ट आरप्सीयास्ताम् आरप्सीरन् आरप्सीष्ठाः आरप्सीयास्थाम् आरप्सीध्वम् आरप्सीय आरप्सीवहि
आरप्सीमहि रभ (राभस्ये, भ्वादिगण, आत्मने, लुङ्) . आरब्ध
आरप्साताम् आरब्धाः
आरप्साथाम् आरब्धम् आरप्सि
आरप्सवहि आरप्समहि रभ (राभस्ये, भ्वादिगण, आत्मने, लुङ्)
आरप्स्य त आरप्स्येताम आरप्स्यन्त आरप्स्यथाः आरप्स्येथाम् आरप्स्यध्वम् आरप्स्ये
आरप्स्यावहि आरप्स्यामहि रमु (क्रीडायाम्, भ्वादिगण, आत्मने, लट्)
रमन्ते रमसे
रमध्ये रमावहे
रमामहे
आरप्सत
रमते
रमेते रमेथे
For Private and Personal Use Only