________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुधिर् (आवरणे, रुधादिगण, आत्मने, लट्) रोत्स्य ते रोत्स्येते
रोत्स्यन्ते रोत्स्यसे रोत्स्येथे
रोत्स्यध्वे रोत्स्ये रोत्स्यावहे
रूत्स्यामहे रुधिर् (आवरणे, रुधादिगण, आत्मने, आशीर्लिङ्)
रुत्सीष्ट रुत्सीयास्ताम् रुत्सीरन् रुत्सीष्ठाः
रुत्सीयास्थाम् रुत्सीध्वम् रुत्सीय
रुत्सीवहि रुत्सीमहि रुधिर् (आवरणे, रुधादिगण, आत्मने, लुङ्) अरुद्ध
अरुत्साताम् अरुत्सत अरुद्धाः
अरुत्साथाम् अरुध्वम् अरुत्सि अरुत्स्वहि
अरुत्स्महि रुधिर् (आवरणे, रुधादिगण, आत्मने, लुङ्)
अरोत्स्यत अरोत्स्येताम् अरोत्स्यन्त अरोत्स्यथाः अरोत्स्येथाम अरोत्स्यध्वम् अरोत्स्ये
अरोत्स्यावहि अरोत्स्यामहि रूप (रूपक्रियायाम्, चुरादिगण, परस्मै, लट्) रूपयति रूपयतः
रूपयन्ति रूपयसि
रूपयथ रूपयामि रूपयावः
रूपयामः रूप (रूपक्रियायाम्, चुरादिगण, परस्मै, लोट्) रूपयतु रूपयताम्
रूपयन्तु रूपय रूपयतम्
रूपयत रूपयानि रूपयाव
रूपयाम रूप (रूपक्रियायाम, चुरादिगण, परस्मै, लङ्) अरूपयत्
अरूपयताम् अरूपयन् अरूपयः अरूपयतम्
अरूपयत अरूपयम्
अरूपयाव
रूपयथः
अरूपयाम
For Private and Personal Use Only