________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रूप (रूपक्रियायाम, चुरादिगण, परस्मै, विधिलिङ्)
रूपयेत् रूपयेताम् रूपयेयुः रूपयेः
रूपयेतम् रूपयेत रूपयेयम् रूपयेव
रूपयेम रूप (रूपक्रियायाम, चुरादिगण, परस्मै, लिट)
रूपयाञ्चकार रूपयाञ्चक्रतुः रूपयाञ्चक्रुः रूपयाञ्चकर्थ रूपयाञ्चक्रथुः रूपयाञ्चक्र
रूपयाञ्चकार रूपयाञ्चकृव रूपयाञ्चकृम रूप (रूपक्रियायाम्, चुरादिगण, परस्मै, लुट्)
रूपयिता रूपयितारौ रूपयितारः रूपयितासि रूपयितास्थः रूपयितास्थ
रूपयितास्मिरूपयितास्वः रूपयितास्मः रूप (रूपक्रियायाम, चुरादिगण, परस्मै, लट्)
रूपयिष्यति रूपयिष्यतः रूपयिष्यन्ति रूपयिष्यसि रूपयिष्यथः रूपयिष्यथ
रूपयिष्यामि रूपयिष्यावः रूपयिष्यामः रूप (रूपक्रियायाम्, चुरादिगण, परस्मै, आशीर्लिङ्) रूप्यात् रूप्यास्ताम्
रूप्यासुः रूप्यास्तम
रूप्यास्त रूप्यासम् रूप्यास्व
रूप्यास्म रूप (रूपक्रियायाम, चुरादिगण, परस्मै, लुङ्) अरुरूपत्
अरुरूपताम् अरुरूपन् अरुरूपः
अरुरूपतम् अरुरूपत अरुरूपम् अरुरूपाव
अरुरूपाम रूप (रूपक्रियायाम, चुरादिगण, परस्मै, लुङ्)
अरूपयिष्यत् अरूपयिष्यताम् अरूपयिष्यन् अरूपयिष्यः अरूपयिष्यतम् अरूपयिष्यत अरूपयिष्यम् अरूपयिष्याव अरूपयिष्याम
रूप्याः
7
For Private and Personal Use Only