________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुधिर् (आवरणे, रुधादिगण, परस्मै, लुङ्)
अरोत्स्यत् अरोत्स्यताम् अरोत्स्यन् अरोत्स्यः अरोत्स्यतम् अरोत्स्यत
अरोत्स्य म् अरोत्स्याव अरोत्स्याम रुधिर् (आवरणे, रुधादिगण, आत्मने, लट्) रुन्धे रुन्धाते
रुन्धते रुन्से रुन्धाथे
सन्ध्वे रुन्धे रुन्ध्व हे
रुन्धमहे रुधिर् (आवरणे, रुधादिगण, आत्मने, लोट्) रुन्धाम रुन्धाताम्
रुन्धताम् रुन्त्स्व रुन्धाथाम
रुन्ध्वम् रुणधै
रूणधावहै रुणधामहै रुधिर् (आवरणे, रुधादिगण, आत्मने, लङ्) अरुन्द्ध
अरुन्धाताम् अरुन्धाः
अरुन्धाथाम अरुन्ध्वम् अरुन्धि अरुन्ध्वहि
अरुन्धमहि रुधिर् (आवरणे, रुधादिगण, आत्मने, विधिलिङ्) रुन्धीत
रुन्धीयाताम् रुन्धीरन् रुन्धीथाः
रुन्धीयाथाम रुन्धीध्वम रुन्धीय
रुन्धीवहि रुन्धीमहि रुधिर् (आवरणे, रुधादिगण, आत्मने, लिट्) रुरुधे रुरुधाते
रुरुधिरे रुरुधिषे रुरुधाथे
रुरुधिध्वे रुरुधिवहे
रुरुधिमहे रुधिर् (आवरणे, रुधादिगण, आत्मने, लुट) रोद्धा रोद्धारौ
रोद्धारः रोद्धासे रोद्धासाथे
रोद्धाध्वे रोद्धाहे रोद्धास्वहे
रोद्धास्महे
अरुन्धत
रुरुधे
For Private and Personal Use Only