________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुन्ध्यात
रुरोध
५७६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुधिर् (आवरणे, रुधादिगण, परस्मै, लङ्) अरुणत् अरुन्द्धाम्
अरुन्धन अरुणः अरुन्द्धम्
अरुन्द्ध अरुणधम् अरुन्ध्व
अरुन्धम रुधिर् (आवरणे, रुधादिगण, परस्मै, विधिलिङ्) रुन्ध्यात् रुन्ध्याताम्
रुन्ध्युः रुन्ध्याः
रुन्ध्यातम् रुन्ध्याम् रुन्ध्याव
रुन्ध्याम रुधिर् (आवरणे, रुधादिगण, परस्मै, लिट्)
रुरुधतुः
रुरुधुः रुरोधिथ रुरुधथुः
रुरुध रुरोध रुरुधिव
रुरुधिम रुधिर् (आवरणे, रुधादिगण, परस्मै, लुट) रोद्धा रोद्धारौ
रोद्धारः रोद्धासि
रोद्धास्थः रोद्धास्थ रोद्धास्मि रोद्धास्वः
रोद्धास्मः रुधिर् (आवरणे, रुधादिगण, परस्मै, लट्) रोत्स्यति रोत्स्यतः
रोत्स्यन्ति रोत्स्यसि रोत्स्यथः
रोत्स्यथ रोत्स्यामि रोत्स्यावः रोत्स्यामः रुधिर् (आवरणे, रुधादिगण, परस्मै, आशीर्लिङ्) रुध्यात्
रुध्यास्ताम् रुध्यासुः रुध्यास्तम्
रुध्यास्त रुध्यासम् रुध्यास्व
रुध्यास्म रुधिर् (आवरणे, रुधादिगण, परस्मै, लुङ्) अरुधत् अरुधताम्
अरुधन् अरुधः अरुधतम्
अरुधत अरुधम् अरुधाव
अरुधाम
रुध्याः
For Private and Personal Use Only