________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुदिर् (अश्रुविमोचने, अदादिगण, परस्मै, लुट्) रोदिता रोदितारौ
रोदितारः रोदितासि रोदितास्थः रोदितास्थ
रोदितास्मि रोदितास्वः रोदितास्मः रुदिर् (अश्रुविमोचने, अदादिगण, परस्मै, लट्) रोदिष्यति
रोदिष्यतः रोदिष्यन्ति रोदिष्यसि रोदिष्यथः
रोदिष्यथ रोदिष्यामि रोदिष्यावः रोदिष्यामः रुदिर् (अश्रुविमोचने, अदादिगण, परस्मै, आशीर्लिङ्) रुद्यात् रुद्यास्ताम्
रुद्यासुः रुद्याः रुद्यास्तम्
रुद्यास्त रुद्यासम् रुद्यास्व
रुद्यास्म रुदिर् (अश्रुविमोचने, अदादिगण, परस्मै, लुङ्) अरुदत् अरुदताम्
अरुदन् अरुदः अरुदतम्
अरुदत अरुदम्
अरुदाव रुदिर् (अश्रुविमोचने, अदादिगण, परस्मै, लुङ्)
अरोदिष्यत अरोदिष्यताम अरोदिष्यन् अरोदिष्यः अरोदिष्यतम् अरोदिष्यत
अरोदिष्यम् अरोदिष्याव अरोदिष्याम रुधिर् (आवरणे, रुधादिगण, परस्मै, लट्) रुणद्धि रुद्धः
रुन्धन्ति रुणत्सि रुद्धः
रुद्ध रुणध्मि
रुन्धमः रुधिर् (आवरणे, रुधादिगण, परस्मै, लोट)
रुद्धाम्
रुन्धन्तु रुन्धि रुद्धम्
रुद्ध रुणधानि रुणधाव
रुणधाम
अरुदाम
रुन्ध्वः
रुणद्ध
For Private and Personal Use Only