________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लृङ् )
अमार्गयिष्यत
अमार्गयिष्यथाः अमार्गयिष्ये
अमार्गयिष्येताम
अमार्गयिष्येथाम
अमार्गयिष्यावहि
मिल (संगमे, तुदादिगण, परस्मै, लट्)
मिलति
मिलतः
मिलसि
मिलथः
मिलामि
मिलावः
मिल (संगमे, तुदादिगण, परस्मै, लोट्)
मिलतु
मिल मिलानि
मिल (संगमे, तुदादिगण, परस्मै, लङ्)
मिलताम्
मिलतम्
मिलाव
मेलिता
मेलितासि
मेलितास्मि
अमिलत्
अमिल:
अमिलम्
मिल (संगमे, तुदादिगण, परस्मै, विधिलिङ्)
अमिलताम्
अमिलतम्
अमिलाव
मिलेत् मिले:
मिलेयम्
मिल (संगमे, तुदादिगण, परस्मै, लिट् )
मिलेताम
मिले म्
मिलेव
मिमेल
मिमेलिथ
मिमेल
मिल (संगमे, तुदादिगण, परस्मै, लुट्)
मिमिलतुः
मिमिलथुः
मिमिलिव
मेलितारौ
मेलितास्थः
मेलितास्वः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अमार्गयिष्यन्त अमार्गयिष्यध्वम्
अमार्गयिष्यामहि
मिलन्ति
मिलथ
मिलामः
मिलन्त
मिलत
मिलाम
अमिलन् अमिलत
अमिलाम
मिलेयुः
मिलेत
मिलेम
मिमिलुः
मिमिल
मिमिलिम
मेलितार:
मेलितास्थ
मेलितास्मः
५३७