________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मिल (संगमे, तुदादिगण, परस्मै, लट्)
मेलिष्यति मेलिष्यतः मेलिष्यन्ति मेलिष्यसि मेलिष्यथः मेलिष्यथ
मेलिष्यामि मेलिष्यावः मेलिष्यामः मिल (संगमे, तुदादिगण, परस्मै, आशीर्लिङ्) मिल्यात् मिल्यास्ताम्
मिल्यासुः मिल्याः
मिल्यास्तम मिल्यास्त मिल्यासम् मिल्यास्व
मिल्यास्म मिल (संगमे, तुदादिगण, परस्मै, लुङ्)
अमेलीत् अमेलिष्टाम् अमेलिषुः अमेलीः अमेलिष्टम् अमेलिष्ट अमेलिषम् अमेलिष्व
अमेलिष्म मिल (संगमे, तुदादिगण, परस्मै, लुङ्)
अमेलिष्यत अमेलिष्यताम अमेलिष्यन् अमेलिष्यः अमेलिष्यतम् अमेलिष्यत
अमेलिष्यम् अमेलिष्याव अमेलिष्याम मिल (संगमे, तुदादिगण, आत्मने, लट्) मिलते मिलेते
मिलन्ते मिलसे मिलेथे
मिलध्वे मिले
मिलावहे मिलामहे मिल (संगमे, तुदादिगण, आत्मने, लोट्) मिलताम् मिलेताम्
मिलन्ताम् मिलस्व मिलेथाम्
मिलध्वम्
मिलावहै मिलामहै मिल (संगमे, तुदादिगण, आत्मने, लङ्)
अमिलत अमिलेताम् अमिलन्त अमिलथाः अमिलेथाम् अमिलध्वम् अमिले
अमिलावहि अमिलामहि
मिलै
For Private and Personal Use Only