________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लङ्)
अमान्यत अमार्गयेताम अमार्गयन्त अमार्गयथाः अमार्गयेथाम् अमार्गयध्वम्
अमार्गये अमार्गयावहि अमार्गयामहि मार्ग (अन्वेषणे, चुरादिगण, आत्मने, विधिलिङ्)
मार्गयेत मार्गयेयाताम् मार्गयेरन मार्गयेथाः मार्गयेयाथाम मार्गयेध्वम् मार्गयेय
मार्गयेवहि मार्गयेमहि मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लिट्)
मार्गयाञ्चके मार्गयाञ्चक्राते मार्गयाञ्चक्रिरे मार्गयाञ्चकृषे मार्गयाञ्चक्राथे मार्गयाञ्चकृढ्वे
मार्गयाञ्चक्रे मार्गयाञ्चकृवहे मार्गयाञ्चकृमहेमार्ग (अन्वेषणे, चुरादिगण, आत्मने, लुट्)
मार्गयिता मार्गयितारौ मार्गयितारः मार्गयितासे मार्गयितासाथे मार्गयिताध्वे
मार्गयिताहे मार्गयितास्वहे मार्गयितास्महे मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लुट्)
मार्गयिष्यते मार्गयिष्येते मार्गयिष्यन्ते मार्गयिष्यसे मार्गयिष्येथे मार्गयिष्यध्वे
मार्गयिष्ये मार्गयिष्यावहे मार्गयिष्यामहे मार्ग (अन्वेषणे, चुरादिगण, आत्मने, आशीर्लिङ्)
मार्गयिषीष्ट मार्गयिषीयास्ताम् मार्गयिषीरन् मार्गयिषीष्ठाः मार्गयिषीयास्थाम् मार्गयिषीध्वम्
मार्गयिषीय मार्गयिषीवहि मार्गयिषीमहि मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लुङ्)
अममार्गत अममार्गेताम् अममार्गन्त अममार्गथाः अममार्गेथाम् अममार्गध्वम् अममार्गे अममार्गावहि अममार्गामहि
For Private and Personal Use Only