________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लुट् )
मार्गयिता
मार्गतिरौ
मार्गयितास्थः
मार्गयितासि मार्गयितास्मि मार्गयितास्वः
मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लट्)
मार्ग
मार्गयिष्यतः
मार्गयिष्यथः
मार्गयिष्यसि मार्गयिष्यामि
मार्गयिष्यावः
मार्ग (अन्वेषणे, चुरादिगण, परस्मै, आशीर्लिङ)
मार्ग्यात
मार्ग्यास्ताम्
मार्याः
मार्ग्यास्तम्
मार्ग्यासम्
मायस्व
मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लुङ्)
www.kobatirth.org
अममार्गत
अममार्गः
अममार्गम्
मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लृङ्)
अमार्गयिष्यत् अमार्गयिष्यः अमार्गयिष्यम्
मार्गयते
मार्गयसे
मार्गये
अममार्गताम्
अममार्गतम् अममार्गाव
मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लट्)
मार्गयेते
मार्गयेथे
मार्गयावहे
मार्गयताम्
मार्ग स्व मार्गयै
अमार्गयिष्यताम्
अमार्गयिष्यतम्
अमार्गयिष्याव
मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लोट्)
मार्गयेताम
मार्गयेथस्व
मार्गयावहै
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
मार्गयितारः
मार्गयितास्थ
मार्गयितास्मः
मार्गयिष्यन्ति
मार्गयिष्यथ
मार्गयिष्यामः
मार्ग्यासुः मार्ग्यास्त
मार्ग्यास्म
अममार्गन्
अममार्ग
अममार्गाम
अमार्गयिष्यन् अमार्गयिष्यत
अमार्गयिष्याम
मार्गयन्ते मार्गयध्वे
मार्गयामहे
मार्गयन्ताम्
मार्गयध्वम मार्गयाम है
५३५