SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लुट् ) मार्गयिता मार्गतिरौ मार्गयितास्थः मार्गयितासि मार्गयितास्मि मार्गयितास्वः मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लट्) मार्ग मार्गयिष्यतः मार्गयिष्यथः मार्गयिष्यसि मार्गयिष्यामि मार्गयिष्यावः मार्ग (अन्वेषणे, चुरादिगण, परस्मै, आशीर्लिङ) मार्ग्यात मार्ग्यास्ताम् मार्याः मार्ग्यास्तम् मार्ग्यासम् मायस्व मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लुङ्) www.kobatirth.org अममार्गत अममार्गः अममार्गम् मार्ग (अन्वेषणे, चुरादिगण, परस्मै, लृङ्) अमार्गयिष्यत् अमार्गयिष्यः अमार्गयिष्यम् मार्गयते मार्गयसे मार्गये अममार्गताम् अममार्गतम् अममार्गाव मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लट्) मार्गयेते मार्गयेथे मार्गयावहे मार्गयताम् मार्ग स्व मार्गयै अमार्गयिष्यताम् अमार्गयिष्यतम् अमार्गयिष्याव मार्ग (अन्वेषणे, चुरादिगण, आत्मने, लोट्) मार्गयेताम मार्गयेथस्व मार्गयावहै Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only मार्गयितारः मार्गयितास्थ मार्गयितास्मः मार्गयिष्यन्ति मार्गयिष्यथ मार्गयिष्यामः मार्ग्यासुः मार्ग्यास्त मार्ग्यास्म अममार्गन् अममार्ग अममार्गाम अमार्गयिष्यन् अमार्गयिष्यत अमार्गयिष्याम मार्गयन्ते मार्गयध्वे मार्गयामहे मार्गयन्ताम् मार्गयध्वम मार्गयाम है ५३५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy