________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३१
अमा
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली महि (वृद्धौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
मंहिषीष्ट मंहिषीयास्ताम् मंहिषीरन् मंहिषीष्ठाः मंहिषीयास्थाम् मंहिषीध्वम्
मंहिषीय मंहिषीवहि मंहिषीमहि महि (वृद्धौं, भ्वादिगण, आत्मने, लुङ्)
अमंहिष्ट अमंहिषाताम् अमंहिषत अमंहिष्ठाः अमंहिषाथाम अमंहिढवम् अमंहिषि
अमंहिष्वहि अमंहिष्महि महि (वृद्धौ, भ्वादिगण, आत्मने, लुङ्)
अमंहिष्यत अमंहिष्येताम अमंहिष्यन्त अमंहिष्यथाः अमंहिष्येथाम् अमंहिष्यध्वम् अमंहिष्ये
अमंहिष्यावहि अमंहिष्यामहि माङ् (माने, जुहोत्यादिगण, आत्मने, लट्) मिमीते मिमाते
मिमते मिमीषे मिमाथे
मिमीध्वे मिमीवहे
मिमीमहे माङ् (माने, जुहोत्यादिगण, आत्मने, लोट्) मिमीताम्
मिमाताम् मिमीष्व मिमाथाम
मिमीध्वम् मिमै मिमावहै
मिमामहै माङ् (माने, जुहोत्यादिगण, आत्मने, लङ्) अमिमीत
अमिमाताम् अमिमत अमिमीथाः अमिमाथाम अमिमीध्वम् अमिमि
अमिमीवहि अमिमीमहि माङ् (माने, जुहोत्यादिगण, आत्मने, विधिलिङ्) मिमीत
मिमीयाताम् मिमीरन् मिमीथाः मिमीयाथाम्
मिमीध्वम मिमीय मिमीवहि
मिमीमहि
मिमे
मिमताम्
For Private and Personal Use Only