________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममे
माता
५३२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली माङ् (माने, जुहोत्यादिगण, आत्मने, लिट)
ममाते
ममिरे ममिषे ममाथे
ममिध्वे ममे ममिवहे
ममिमहे माङ् (माने, जुहोत्यादिगण, आत्मने, लुट्)
मातारौ
मातारः मातासे
मातासाथे माताध्वे माताहे मातास्वहे
मातास्महे माङ् (माने, जुहोत्यादिगण, आत्मने, लट्) मास्यते
मास्येते मास्यन्ते मास्यसे मास्येथे
मास्यध्वे मास्ये
मास्यावहे मास्यामहे माङ् (माने, जुहोत्यादिगण, आत्मने, आशीर्लिङ्) मासीष्ट
मासीयास्ताम् मासीरन् मासीष्ठाः
मासीयास्थाम् मासीध्वम् मसीय मासीवहि
मासीमहि माङ् (माने, जुहोत्यादिगण, आत्मने, लुङ्) अमास्त अमासाताम
अमासत अमासाथाम
अमाध्वम् अमासि
अमास्वहि अमास्महि माङ् (माने, जुहोत्यादिगण, आत्मने, लुङ्)
अमास्यत अमास्येताम् अमास्यन्त अमास्यथाः अमास्येथाम अमास्यध्वम्
अमास्ये अमास्यावहि अमास्यमहि मान (पूजायाम्, भ्वादिगण, आत्मने, लट्)
मीमांसते मीमांसेते मीमांसन्ते मीमांससे मीमांसेथे मीमांसध्वे मीमांसे
मीमांसावहे मीमांसामहे
अमास्थः
For Private and Personal Use Only