________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली महि (वृद्धौ, भ्वादिगण, आत्मने, लट्) मंहते महेते
महन्ते मंहसे महेथे
मंहध्वे महे महावहे
महामहे महि (वृद्धौ, भ्वादिगण, आत्मने, लोट) मंहताम् महेताम्
मंहन्ताम् मंहस्व महेथाम्
मंहध्वम् महावहै
मंहामहै महि (वृद्धौ, भ्वादिगण, आत्मने, लङ्) अमंहत अमहेताम्
अमहन्त अमंहथाः
अमंहेथाम् अमंहध्वम् अमंहै अमंहावहि
अमंहामहि महि (वृद्धौ, भ्वादिगण, आत्मने, विधिलिङ्) मंहेत
महेयाताम् महेथाः महेयाथाम
मंहध्वम् महेय महेवहि
महेमहि महि (वृद्धौ, भ्वादिगण, आत्मने, लिट्) ममहे ममहाते
ममहिरे ममंहिषे ममहाथे
ममंहिदवे ममहे
ममंहिवहे ममहिमहे महि (वृद्धौ, भ्वादिगण, आत्मने, लुट्) मंहिता
मंहितारौ मंहितारः मंहितासे मंहितासाथे मंहिताध्वे
मंहिताहे मंहितास्वहे मंहितास्महे महि (वृद्धौ, भ्वादिगण, आत्मने, लट्)
मंहिष्यते मंहिष्येते मंहिष्यन्ते मंहिष्यसे
मंहिष्येथे मंहिष्यध्वे मंहिष्ये
मंहिष्यावहे मंहिष्यामहे
महेरन्
For Private and Personal Use Only