________________
Shri Mahavir Jain Aradhana Kendra
आपयत
आपयथाः आपये
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
आपू (लम्भने, चुरादिगण, आत्मने, लङ्)
आपयेताम्
आपयेथाम
आपयावहि
आप (लम्भने, चुरादिगण, आत्मने, विधिलिङ्)
आपयेयाताम्
आपयेयाथाम्
आपयेवहि
आपत आपयेथाः
आपय
आपू (लम्भने, चुरादिगण, आत्मने, लिट्)
आपयाञ्चक्रे आपयाञ्चकृषे आपयाञ्चक्रे
आपयाञ्चक्राते
आपयाञ्चक्राथे
आपयाञ्चकवहे
आपू (लम्भने, चुरादिगण, आत्मने, लुट् )
आपयितारौ
आपयिता आपयितासे
आपयितासाथे
आपति
आपयितास्व
आप (लम्भने, चुरादिगण, आत्मने, लट्)
आपयिष्यते
आपयिष्ये
आपयिष्येथे
आपयिष्यसे आपयिष्ये
आपयिष्यावहे
आपू (लम्भने, चुरादिगण, आत्मने आशीर्लिङ)
आपयिषीष्ट
आपयिषीष्ठाः आपयिषीय
,
आपयिषीयास्ताम् आपयिषीयास्थाम् आपयिषीवहि
आप (लम्भने, चुरादिगण, आत्मने, लुङ्)
आपिपत
आपिपेताम्
आपिपथाः
आपथा
आपिपे
आपिपावहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
आपयन्त
आपयध्वम्
आपयामहि
आपयेरन् आपयेध्वम्
आप महि
आपयाञ्चक्रिरे आपयाञ्चकढवे
आपयाञ्चकमहे
आपयितारः
आपयिताध्वे
आपयितास्म
आपयिष्यन्ते
आपयिष्यध्वे
आपयिष्यामहे
आपयिषीरन् आपयिषीध्वम्
आपयिषीमहि
आपिपन्त
आपिपध्वम् आपिपामहि
४३