SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आप्याः आप्यास्म ४२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली आपू (लम्भने, चुरादिगण, परस्मै, लुट) आपयिता आपयितारौ आपयितारः आपयितासि आपयितास्थः आपयितास्थ आपयितास्मि आपयितास्वः आपयितास्मः आपू (लम्भने, चुरादिगण, परस्मै, लट्) आपयिष्यति आपयिष्यतः आपयिष्यन्ति आपयिष्यसि आपयिष्यथः आपयिष्यथ आपयिष्यामि आपयिष्यावः आपयिष्यामः आपू (लम्भने, चुरादिगण, परस्मै, आशीर्लिङ्) आप्यात् आप्यास्ताम आप्यासुः आप्यास्तम् आप्यास्त आप्यासम् आप्यास्व आपू (लम्भने, चुरादिगण, परस्मै, लुङ्) आपिपत् आपिपताम् आपिपन् आपिपः आपिपतम् आपिपत आपिपम् आपिपाव आपिपाम आपू (लम्भने, चुरादिगण, परस्मै, लङ्) आपयिष्यत् आपयिष्यताम् आपयिष्यन् आपयिष्यः आपयिष्यतम् आपयिष्यत आपयिष्यम् आपयिष्याव आपयिष्याम आपू (लम्भने, चुरादिगण, आत्मने, लट्) आपयते आपयेते आपयन्ते आपयसे आपयेथे आपयध्वे आपये आपयावहे आपयामहे आपू (लम्भने, चुरादिगण, आत्मने, लोट्) आपयताम् आपयेताम् आपयन्ताम् आपयस्व आपयेथस्व आपयध्वम् आपयावहै आपयामहै आपयै For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy