SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली अस (भुवि, अदादिगण, परस्मै, लुङ्) अभूत् अभूः अभूवम् अस (भुवि, अदादिगण, परस्मै, लृङ् ) अभूताम् अभूतम् अभूव अभविष्यताम् अभविष्यतम् अभविष्याव अभविष्यत् अभविष्यः अभविष्यम् आपू (लम्भने, चुरादिगण, परस्मै, लट्) आपयति आपयतः आपस आपयथः आपयामि आपयावः आपू (लम्भने, चुरादिगण, परस्मै, लोट्) आपयतु आपयताम् आपय आपयतम् आपयानि आपयाव आपू (लम्भने, चुरादिगण, परस्मै, लङ्) आपयत् आपयः आपयम् आपू (लम्भने, चुरादिगण, परस्मै, विधिलिङ्) आपयताम् आपयतम् आपयाव आपयेताम् आपयेतम् आपयेव आपत आपये: आपयेयम् आपू (लम्भने, चुरादिगण, परस्मै, लिट्) आपयाञ्चकार आपयाञ्चक्रतुः आपयाञ्चकर्थ आपयाञ्चक्रथुः आपयाञ्चकार आपयाञ्चकृव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अभूवन् अभूत अभूम अभविष्यन् अभविष्यत अभविष्याम आपयन्ति आपयथ आपयामः आपयन्तु आपयत आपयाम आपयन् आपयत आपयाम आपयेयुः आपयेत आपयेम ४१ आपयाञ्चक्रुः आपयाञ्चक्र आपयाञ्चकृम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy