________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली
अस (भुवि, अदादिगण, परस्मै, लुङ्)
अभूत्
अभूः
अभूवम्
अस (भुवि, अदादिगण, परस्मै, लृङ)
अभूताम्
अभूतम्
अभूव
अभविष्यत्
अभविष्यः अभविष्यम्
आपू (लम्भने, चुरादिगण, परस्मै, लट्)
अभविष्यताम्
अभविष्यतम्
अभविष्याव
आपयतः
आप आपयसि आपयामि
आपयथः
आपयावः
आप (लम्भने, चुरादिगण, परस्मै, लोट्)
आपयतु
आपयताम्
आपय
आपयतम्
आपयानि
आपयाव
आप (लम्भने, चुरादिगण, परस्मै, लङ्)
आपयत्
आपयः
आपयम्
आपू (लम्भने, चुरादिगण, परस्मै, विधिलिङ्)
आपयताम्
आपयतम्
आपयाव
आपयेताम
आपये म्
आपयेव
आपत
आपयेः आपयेयम्
आप (लम्भने, चुरादिगण, परस्मै, लिट्)
-
आपयाञ्चकार आपयाञ्चक्रतुः
आपयाञ्चकर्थ
आपयाञ्चक्रथुः
आपयाञ्चकार
आपयाञ्चकृव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अभूवन् अभूत
अभूम
अभविष्यन्
अभविष्यत
अभविष्याम
आपयन्ति
आपयथ
आपयामः
आपयन्तु
आपयत
आपयाम
आपयन्
आपयत
आपयाम
आपयेयः
आपयेत
आपयेम
आपयाञ्चक्रुः आपयाञ्चक्र
आपयाञ्चकृम
४१