________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
सन्तु
आसम्
आस्त आस्म
स्यात
स्यात
स्याव
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अस (भुवि, अदादिगण, परस्मै, लोट्) अस्तु
स्ताम् एधि
स्तम् असानि असाव
असाम अस (भुवि, अदादिगण, परस्मै, लङ्) आसीत् आस्ताम्
आसन् आसीः
आस्तम्
आस्व अस (भुवि, अदादिगण, परस्मै, विधिलिङ्)
स्याताम् स्याः
स्यातम् स्याम्
स्याम अस (भुवि, अदादिगण, परस्मै, लिट) बभूव बभूवतुः
बभूवुः बभूविथ बभूवथुः
बभूव
बभूविव बभूविम अस (भुवि, अदादिगण, परस्मै, लुट्) भविता भवितारौ
भवितारः भवितासि
भवितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः अस (भुवि, अदादिगण, परस्मै, लट्)
भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यथ:
भविष्यथ भविष्यामि भविष्यावः
भविष्यामः अस (भुवि, अदादिगण, परस्मै, आशीर्लिङ्) भूयात
भूयास्ताम् भूयासुः भूयाः भूयास्तम्
भूयास्त भूयासम् भूयास्व
भूयास्म
बभूव
For Private and Personal Use Only