________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ___३९ असु (क्षेपणे, दिवादिगण, परस्मै, लिट्) आस आसतुः
आसुः आसिथ आसथुः
आस आस आसिव
आसिम असु (क्षेपणे, दिवादिगण, परस्मै, लुट्) असिता
असितारौ असितारः असितासि असितास्थः असितास्थ
असितास्मि असितास्वः असितास्मः असु (क्षेपणे, दिवादिगण, परस्मै, लट्) असिष्यति
असिष्यतः असिष्यन्ति असिष्यसि असिष्यथः
असिष्यथ असिष्यामि असिष्यावः असिष्यामः असु (क्षेपणे, दिवादिगण, परस्मै, आशीर्लिङ्) अस्यात्
अस्यास्ताम् अस्यासुः अस्याः अस्यास्तम
अस्यास्त अस्यासम् अस्यास्व
अस्यास्म असु (क्षेपणे, दिवादिगण, परस्मै, लुङ्) आस्थत आस्थताम्
आस्थन् आस्थः आस्थतम्
आस्थत आस्थम् आस्थाव
आस्थाम असु (क्षेपणे, दिवादिगण, परस्मै, लुङ्) आसिष्यत् आसिष्यताम्
आसिष्यन् आसिष्यः आसिष्यतम् आसिष्यत
आसिष्यम् आसिष्याव आसिष्याम अस (भुवि, अदादिगण, परस्मै, लट्) अस्ति
सन्ति असि
स्थ अस्मि स्वः
स्मः
स्तः
स्थः
For Private and Personal Use Only