________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अश (भोजने, क्यादिगण, परस्मै, आशीर्लिङ्) अश्यात
अश्यास्ताम अश्यासुः अश्याः अश्यास्तम्
अश्यास्त अश्यासम् अश्यास्व
अश्यास्म अश (भोजने, क्रयादिगण, परस्मै, लु)
आशीत् आशिष्टाम् आशिषुः आशीः
आशिष्टम् आशिष्ट आशिषम् आशिष्व
आशिष्म अश (भोजने, क्र्यादिगण, परस्मै, लुङ्)
आशिष्यत् आशिष्यताम् आशिष्यन आशिष्यः
आशिष्यतम आशिष्यत आशिष्यम् आशिष्याव
आशिष्याम असु (क्षेपणे, दिवादिगण, परस्मै, लट्) अस्यति अस्यतः
अस्यन्ति अस्यसि अस्यथः
अस्यथ अस्यामि अस्यावः
अस्यामः असु (क्षेपणे, दिवादिगण, परस्मै, लोट) अस्यतु अस्यताम्
अस्यन्तु अस्य अस्यतम्
अस्यत अस्यानि अस्याव
अस्याम असु (क्षेपणे, दिवादिगण, परस्मै, लङ्) आस्यत
आस्यताम् आस्यन् आस्यः आस्यतम्
आस्यत आस्यम् आस्याव
आस्याम असु (क्षेपणे, दिवादिगण, परस्मै, विधिलिङ्) अस्येत्
अस्येताम अस्येयुः अस्येः
अस्येतम् । अस्येत अस्येयम् अस्येव
अस्येम
For Private and Personal Use Only