________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली आपू (लम्भने, चुरादिगण, आत्मने, लुङ्)
आपयिष्यत आपयिष्येताम् आपयिष्यन्त आपयिष्यथाः आपयिष्येथाम् आपयिष्यध्वम् आपयिष्ये
आपयिष्यावहि आपयिष्यामहि आपू (व्याप्तौ, स्वादिगण, परस्मै, लट्) आप्नोति आप्नुतः
आप्नुवन्ति आप्नोषि आप्नथः
आप्नुथ आप्नोमि आप्नुवः
आप्नुमः आपू (व्याप्ती, स्वादिगण, परस्मै, लोट्) आप्नोत् आप्नुताम्
आप्नुवन्तु आप्नहि आप्नुतम्
आप्नुत आप्नवानि आप्नवाव
आप्नवाम आप (व्याप्तौ, स्वादिगण, परस्मै, लङ्) आप्नोत् आप्नुताम्
आप्नुवन् आप्नोः आप्नुतम्
आप्नुत आप्नुवम् आप्नुव
आप्नुम आपू (व्याप्तौ, स्वादिगण, परस्मै, विधिलिङ्) आप्नुयात आप्नुयाताम्
आप्नुयुः आप्नुयाः
आप्नुयातम् आप्नुयात आप्नुयाम् आप्नुयाव
आप्नुयाम आपू (व्याप्तौ, स्वादिगण, परस्मै, लिट) आप आपतुः
आपुः आपिथ आपथुः
आप आप आपिव
आपिम आपू (व्याप्तौ, स्वादिगण, परस्मै, लुट्) आप्ता आप्तारौ
आप्तारः आप्तासि आप्तास्थः
आप्तास्थ आप्तास्मि आप्तास्वः
आप्तास्मः
For Private and Personal Use Only