________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
मन (ज्ञाने, दिवादिगण, आत्मने, विधिलिङ्)
मन्येत
मन्येथाः
मन्येय
मन्येयाताम्
मन्येयाथाम् मन्येवहि
मन (ज्ञाने, दिवादिगण, आत्मने, लिट् )
मेने
मेनिषे
मेने
मन (ज्ञाने, दिवादिगण, आत्मने, लुट् )
मन्तारौ मन्तासाथे
मन्तास्व
मेनाते
मेनाथे
मेनिवहे
मन्ता मन्तासे
मन्ता
मन (ज्ञाने, दिवादिगण, आत्मने, लट्)
मंस्यते
मंस्ये
मंस्यसे
मंस्थे
मंस्ये
मंस्याव
मन (ज्ञाने, दिवादिगण, आत्मने आशीर्लिङ)
अमंस्यत
अमंस्यथाः
अमस्ये
मंसीष्ट
मंसीष्ठाः
मंसीय
मन (ज्ञाने, दिवादिगण, आत्मने, लुङ्)
मंसीयास्ताम्
मंसीयास्थाम् मंसीवहि
अमंस्त
अमंस्थाः
अमंसि
मन (ज्ञाने, दिवादिगण, आत्मने, लृङ् )
अमंसाताम्
अमंसाथाम् अमंस्वहि
अमस्येताम
अमस्येथाम
अमंस्यावहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
मन्येरन् मन्येध्वम्
मन्ये महि
मेनिरे
मेनिध्वे
निमहे
मन्तारः
मन्ताध्वे
मन्तास्महे
मंस्यन्ते
मंस्यध्वे
मंस्यामहे
मंसीरन्
मंसध्वम्
मंसीमहि
अमंसत
अमन्ध्वम्
अस्म
अमंस्यन्त
अमंस्यध्वम् अमंस्यामहि
५१९