________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मनु (अवबोधने, तनादिगण, आत्मने, लट्) मनिष्यते मनिष्येते
मनिष्यन्ते मनिष्यसे मनिष्येथे
मनिष्यध्वे मनिष्ये
मनिष्यावहे मनिष्यामहे मनु (अवबोधने, तनादिगण, आत्मने, आशीर्लिङ्)
मनिषीष्ट मनिषीयास्ताम् मनिषीरन् मनिषीष्ठाः मनिषीयास्थाम मनिषीध्वम्
मनिषीय मनिषीवहि मनिषीमहि मनु (अवबोधने, तनादिगण, आत्मने, लुङ्) अमनिष्ट
अमनिषाताम् अमनिषत अमनिष्ठाः अमनिषाथाम् अमनिढवम अमनिषि
अमनिष्वहि अमनिष्महि मनु (अवबोधने, तनादिगण, आत्मने, लुङ्)
अमनिष्यत अमनिष्येताम् अमनिष्यन्त अमनिष्यथाः अमनिष्येथाम अमनिष्यध्वम् अमनिष्ये
अमनिष्यावहि अमनिष्यामहि मन (ज्ञाने, दिवादिगण, आत्मने, लट्) मन्यते मन्येते
मन्यन्ते मन्यसे मन्येथे
मन्यध्वे मन्ये मन्यावहे
मन्यामहे मन (ज्ञाने, दिवादिगण, आत्मने, लोट्)
मन्यताम् मन्येताम् मन्यन्ताम् मन्यस्व मन्येथाम्
मन्यध्वम् मन्यै मन्यावहै
मन्यामहै मन (ज्ञाने, दिवादिगण, आत्मने, लङ्) अमन्यत अमन्येताम्
अमन्यन्त अमन्यथाः अमन्येथाम् अमन्यध्वम् अमन्ये
अमन्यावहि अमन्यामहि
For Private and Personal Use Only