________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लुङ्)
अमन्दिष्यन्त अमन्दिष्यध्वम्
अमन्दिष्या महि
अमन्दिष्यत
अमन्दिष्येताम
अमन्दिष्यथाः अमन्दिष्ये
अमन्दिष्येथाम अमन्दिष्यावहि
मनु (अवबोधने, तनादिगण, आत्मने, लट्)
मनुते
मनवाते
मन्वाथे
मनुषे मन्वे
मनुवहे
मनु (अवबोधने, तनादिगण, आत्मने, लोट्)
मनुताम् मनुष्व मनवै
मन्वाताम्
मन्वाथस्व
मनवावहै
मनु (अवबोधने, तनादिगण, आत्मने, लङ्)
www.kobatirth.org
अमनुत
अमनुथाः अमन्वि
अमन्वाताम्
अमन्वाथाम्
अमनुवहि
मनु (अवबोधने, तनादिगण, आत्मने, विधिलिङ्)
मन्वयाताम् मन्वीयाथाम् मन्वीवहि
मनु (अवबोधने, तनादिगण, आत्मने, लिट्)
मेनाते
मन्वीत
मन्वीथाः
मन्वीय
मेने
मेनिषे
मेने
मनिता
मनितासे
मनिताहे
नाथे
मेनिवहे
मनु (अवबोधने, तनादिगण, आत्मने, लुट् )
मनीतारौ मनितासाथे
मनितास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
मन्वते
मनुध्वे
मनुमहे
मन्वताम्
मनुध्वम्
व
अमन्वत
अमनुध्वम् अम महि
मवीरन् मन्वीध्वम्
मन्वीमहि
मेनिरे
मेनिध्वे
निमहे
मनितारः
मनिताध्वे मनितास्महे
५१७