________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममन्दे
५१६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लङ्) अमन्दत
अमन्देताम् अमन्दन्त अमन्दथाः अमन्देथाम् अमन्दध्वम अमन्दे
अमन्दावहि अमन्दामहि मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, विधिलिङ्) मन्देत
मन्देयाताम् मन्देरन मन्देथाः
मन्देयाथाम् मन्देध्वम् मन्देय मन्देवहि
मन्देमहि मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लिट्) ममन्दे ममन्दाते
ममन्दिरे ममन्दिषे
ममन्दाथे ममन्दिध्वे
ममन्दिवहे ममन्दिमहे मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लुट) मन्दिता मन्दितारौ
मन्दितारः मन्दितासे मन्दितासाथे मन्दिताध्वे
मन्दिताहे मन्दितास्वहे मन्दितास्महे मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लट्) मन्दिष्यते
मन्दिष्येते मन्दिष्यन्ते मन्दिष्यसे मन्दिष्येथे मन्दिष्यध्वे मन्दिष्ये
मन्दिष्यावहे मन्दिष्यामहे मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, आशीर्लिङ्)
मन्दिषीष्ट मन्दिषीयास्ताम् मन्दिषीरन मन्दिषीष्ठाः मन्दिषीयास्थाम मन्दिषीध्वम
मन्दिषीय मन्दिषीवहि मन्दिषीमहि मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लुङ्)
अमन्दिष्ट अमन्दिषाताम् अमन्दिषत अमन्दिष्ठाः अमन्दिषाथाम् अमन्दिध्वम अमन्दिषि
अमन्दिष्वहि अमन्दिष्महि
For Private and Personal Use Only