________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मुद (हर्षे, भ्वादिगण, आत्मने, लुट) मोदिता मोदितारौ
मोदितारः मोदितासे मोदितासाथे मोदिताध्वे मोदिताहे
मोदितास्वहे मोदितास्महे मुद (हर्षे, भ्वादिगण, आत्मने, लट्)
मोदिष्यते मोदिष्येते मोदिष्यन्ते मोदिष्यसे
मोदिष्येथे मोदिष्यध्वे मोदिष्ये
मोदिष्यावहे मोदिष्यामहे मुद (हर्षे, भ्वादिगण, आत्मने, आशीर्लिङ्)
मोदिषीष्ट मोदिषीयास्ताम् मोदिषीरन् मोदिषीष्ठाः मोदिषीयास्थाम् मोदिषीध्वम
मोदिषीय मोदिषीवहि मोदिषीमहि मुद (हर्षे, भ्वादिगण, आत्मने, लुङ्)
अमोदिष्ट अमोदिषाताम् अमोदिषत अमोदिष्ठाः अमोदिषाथाम् अमोदिध्वम्
अमोदिषि अमोदिष्वहि अमोदिष्महि मुद (हर्षे, भ्वादिगण, आत्मने, लुङ्)
अमोदिष्यत अमोदिष्येताम् अमोदिष्यन्त अमोदिष्यथाः अमोदिष्येथाम अमोदिष्यध्वम् अमोदिष्ये
अमोदिष्यावहि अमोदिष्यामहि मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लट्) मन्दते
मन्दन्ते मन्दसे मन्देथे
मन्दध्वे मन्दे मन्दावहे
मन्दामहे मदि (स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिगण, आत्मने, लोट्) मन्दताम् मन्देताम्
मन्दन्ताम् मन्दस्व मन्देथाम्
मन्दध्वम् मन्दै मन्दावहै
मन्दामहै
मन्देते
For Private and Personal Use Only