________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मन्थ (विलोडने, ज्यादिगण, परस्मै, लट्) मथ्नाति मथ्नीतः
मथ्नन्ति मथ्नासि
मथ्नीथः मथ्नीथ मथ्नामि मथ्नीवः
मथ्नीमः मन्थ (विलोडने, ज्यादिगण, परस्मै, लोट) मथ्नातु
मथ्नीताम् मथ्नन्तु मथ्नीन मथ्नीतम्
मनीत मथ्नानि मथ्नाव
मथ्नाम मन्थ (विलोडने, ज्यादिगण, परस्मै, लङ्)
अमथ्नात् अमथ्नीताम् अमथ्नन् अमथ्नाः
अमथ्नीतम् अमनीत अमथ्नाम् अमथ्नीव
अमथ्नीम मन्थ (विलोडने, व्रयादिगण, परस्मै, विधिलिङ्) मथ्नीयात् मथ्नीयाताम्
मथ्नीयः मथ्नीयाः मथ्नीयातम
मथ्नीयात मथ्नीयाम् मथ्नीयाव मथ्नीयाम मन्थ (विलोडने, क्यादिगण, परस्मै, लिट) ममन्थ ममन्थतुः
ममन्थुः ममन्थिथ ममन्थथुः
ममन्थ ममन्थ ममन्थिव
ममन्थिम मन्थ (विलोडने, क्र्यादिगण, परस्मै, लुट्)
मन्थिता मन्थितारौ मन्थितारः मन्थितासि मन्थितास्थः मन्थितास्थ
मन्थितास्मि मन्थितास्वः मन्थितास्मः मन्थ (विलोडने, क्र्यादिगण, परस्मै, लट्)
मन्थिष्यति मन्थिष्यतः मन्थिष्यन्ति मन्थिष्यसि मन्थिष्यथः मन्थिष्यथ मन्थिष्यामि मन्थिष्यावः मन्थिष्यामः
मना
For Private and Personal Use Only