________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मण्डत
अमण्डतम
५१० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मडि (भूषायाम्, भ्वादिगण, परस्मै, लट्) मण्डति मण्डतः
मण्डन्ति मण्डसि मण्डथः
मण्डथ मण्डामि मण्डावः
मण्डामः मडि (भूषायाम, भ्वादिगण, परस्मै, लोट्) मण्डतु मण्डताम्
मण्डन्तु मण्ड
मण्डतम् मण्डानि मण्डाव
मण्डाम मडि (भूषायाम्, भ्वादिगण, परस्मै, लङ्) अमण्डत
अमण्डताम् अमण्डन अमण्डः
अमण्डत अमण्डम् अमण्डाव
अमण्डाम मडि (भूषायाम, भ्वादिगण, परस्मै, विधिलिङ्) मण्डेत्
मण्डेताम् मण्डेयुः मण्डे: मण्डेतम
मण्डेत मण्डेयम् मण्डेव
मण्डेम मडि (भूषायाम्, भ्वादिगण, परस्मै, लिट्) ममण्ड
ममण्डतुः ममण्डुः ममण्डिथ ममण्डथुः
ममण्ड ममण्ड ममण्डिव
ममण्डिम मडि (भूषायाम, भ्वादिगण, परस्मै, लुट्) मण्डिता मण्डितारौ
मण्डितारः मण्डितासि मण्डितास्थः मण्डितास्थ
मण्डितास्मि मण्डितास्वः मण्डितास्मः मडि (भूषायाम्, भ्वादिगण, परस्मै, लट्) मण्डिष्यति
मण्डिष्यतः मण्डिष्यन्ति मण्डिष्यसि मण्डिष्यथः मण्डिष्यथ मण्डिष्यामि मण्डिष्यावः मण्डिष्यामः
For Private and Personal Use Only